A 981-52 Pratyaṅgirāstotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/52
Title: Pratyaṅgirāstotra
Dimensions: 28.1 x 10.8 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1471
Remarks:
Reel No. A 981-52
Inventory No.: 55295
Reel No.: A 981/52
Title Pratyaṅgirāstotra
Author Candrograśūlapāṇin
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 28.1 x 10.8 cm
Folios 8
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra. sta. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/1471
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
❖ śrīgaṇeśojjatiḥ
atha pratyaṃgirā
adyetyādi amūkagotra amūka śarmāhaṃ mama sarvāriṣṭaśāṃtiśatrupadravanāsapūrvvakaśatrukṣayakāmaśrīpratyaṃgirāmālāmaṃtrastotre putitārthavanoktanavavargga krac pārtham ahaṃ kariṣyeti saṃkalpaḥ tatas trikoṇagarbhāṣṭadalapadmaṃ vilikhya devīṃ pūjayet (fol. 1v1–3)
End
oṃ namo bhagavati caṇḍī sphre sphreṃ mama śatrūn caṇḍaya 2 svāhā oṃ namo bhagavati saṃhāriṇī sphreṃ sphreṃ mama śatrūn saṃhāraya 2 svāhā oṃ hrīṃ pratyaṃgire sphre vikaṭadaṣṭre oṃ huṃ huṃ kāli 2 sphreṃ 2 kāli mama śatrūn chedaya 2 sarvvaduṣṭān māraya 2 khadgena chindhi bhindi 2 kili 2 piba 2 rudhira sphreṃ 2 kili 2 kāli 2 namaḥ oṃ āṃ hrīṃ
yastvimā dhārate vidyā trisaṃdhyaṃ vāpi yaḥ paṭhet
sopi duḥkhārṇavaṃ tītvā siddhimāpnoty asaṃśayaḥ ||
pathitā pāṭhitā vāpi yaḥ paṭhec caiva yaḥ paṭhet tasya śatru kṣayo nityaṃ jāyate nātra śaṃsayaḥ sarvvato rakṣayed vidyāṃ mahābhayavipattiṣu jale sthale cāṃtarikṣe na bhayaṃ vidyate kvacit || || (fols. 7r2–7v1)
Colophon
iti śrīcandrograśūlapāṇin nanāviracitaṃ pratyaṃgirāstotra samāptaṃ śubhaṃ || || (fol. 7v1)
Microfilm Details
Reel No. A 981/52
Date of Filming 05-03-1985
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 17-07-2008
Bibliography